Original

येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा ।पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च ॥ ७७ ॥

Segmented

येषाम् गृहेषु शिष्टानाम् सक्तु-मन्थ-आशिन् सदा पीत्वा सीधुम् स गो मांसम् नर्दन्ति च हसन्ति च

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
गृहेषु गृह pos=n,g=n,c=7,n=p
शिष्टानाम् शास् pos=va,g=m,c=6,n=p,f=part
सक्तु सक्तु pos=n,comp=y
मन्थ मन्थ pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=6,n=p
सदा सदा pos=i
पीत्वा पा pos=vi
सीधुम् सीधु pos=n,g=m,c=2,n=s
pos=i
गो गो pos=i
मांसम् मांस pos=n,g=m,c=2,n=s
नर्दन्ति नर्द् pos=v,p=3,n=p,l=lat
pos=i
हसन्ति हस् pos=v,p=3,n=p,l=lat
pos=i