Original

वयस्याभ्यागताश्चान्ये दासीदासं च संगतम् ।पुंभिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया ॥ ७६ ॥

Segmented

वयस्य-अभ्यागताः च अन्ये दासी-दासम् च संगतम् पुंभिः विमिश्रा नार्यः च ज्ञात-अज्ञात स्वया इच्छया

Analysis

Word Lemma Parse
वयस्य वयस्य pos=n,comp=y
अभ्यागताः अभ्यागम् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
दासी दासी pos=n,comp=y
दासम् दास pos=n,g=n,c=1,n=s
pos=i
संगतम् संगम् pos=va,g=n,c=1,n=s,f=part
पुंभिः पुंस् pos=n,g=m,c=3,n=p
विमिश्रा विमिश्र pos=a,g=f,c=1,n=p
नार्यः नारी pos=n,g=f,c=1,n=p
pos=i
ज्ञात ज्ञा pos=va,comp=y,f=part
अज्ञात अज्ञात pos=a,g=f,c=1,n=p
स्वया स्व pos=a,g=f,c=3,n=s
इच्छया इच्छा pos=n,g=f,c=3,n=s