Original

पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः ।जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः ॥ ७५ ॥

Segmented

पिता माता च पुत्रः च श्वश्रू-श्वशुर-मातुलाः जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
श्वश्रू श्वश्रू pos=n,comp=y
श्वशुर श्वशुर pos=n,comp=y
मातुलाः मातुल pos=n,g=m,c=1,n=p
जामाता जामातृ pos=n,g=m,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p