Original

दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः ।यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ॥ ७४ ॥

Segmented

दुरात्मा मद्रको नित्यम् नित्यम् च अनृतिकः ऽनृजुः यावदन्तम् हि दौरात्म्यम् मद्रकेष्व् इति नः श्रुतम्

Analysis

Word Lemma Parse
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
मद्रको मद्रक pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
नित्यम् नित्यम् pos=i
pos=i
अनृतिकः अनृतिक pos=a,g=m,c=1,n=s
ऽनृजुः अनृजु pos=a,g=m,c=1,n=s
यावदन्तम् यावदन्तम् pos=i
हि हि pos=i
दौरात्म्यम् दौरात्म्य pos=n,g=n,c=1,n=s
मद्रकेष्व् मद्रक pos=n,g=m,c=7,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part