Original

स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः ।या गाथाः संप्रगायन्ति कुर्वन्तोऽध्ययनं यथा ।ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ॥ ७१ ॥

Segmented

स्त्रियो बालाः च वृद्धाः च प्रायः क्रीडा-गताः जनाः या गाथाः सम्प्रगायन्ति कुर्वन्तो ऽध्ययनम् यथा ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु

Analysis

Word Lemma Parse
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
बालाः बाल pos=n,g=m,c=1,n=p
pos=i
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
pos=i
प्रायः प्रायस् pos=i
क्रीडा क्रीडा pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
जनाः जन pos=n,g=m,c=1,n=p
या यद् pos=n,g=f,c=2,n=p
गाथाः गाथा pos=n,g=f,c=2,n=p
सम्प्रगायन्ति सम्प्रगा pos=v,p=3,n=p,l=lat
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
ऽध्ययनम् अध्ययन pos=n,g=n,c=2,n=s
यथा यथा pos=i
ता तद् pos=n,g=f,c=2,n=p
गाथाः गाथा pos=n,g=f,c=2,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
मद्रकेषु मद्रक pos=n,g=m,c=7,n=p
दुरात्मसु दुरात्मन् pos=a,g=m,c=7,n=p