Original

वासुदेवसहस्रं वा फल्गुनानां शतानि च ।अहमेको हनिष्यामि जोषमास्स्व कुदेशज ॥ ७० ॥

Segmented

वासुदेव-सहस्रम् वा फल्गुनानाम् शतानि च अहम् एको हनिष्यामि जोषम् आस्स्व कु देश-ज

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वा वा pos=i
फल्गुनानाम् फल्गुन pos=n,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=2,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
जोषम् जोष pos=n,g=m,c=2,n=s
आस्स्व आस् pos=v,p=2,n=s,l=lot
कु कु pos=i
देश देश pos=n,comp=y
pos=a,g=m,c=8,n=s