Original

हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान् ।सुदान्तानपि चैवाहं दद्यामष्टशतान्परान् ॥ ७ ॥

Segmented

हेम-भाण्ड-परिच्छन्नान् सु मृष्ट-मणि-कुण्डलान् सु दान्तान् अपि च एव अहम् दद्याम् अष्ट-शतान् परान्

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
परिच्छन्नान् परिच्छद् pos=va,g=m,c=2,n=p,f=part
सु सु pos=i
मृष्ट मृज् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
कुण्डलान् कुण्डल pos=n,g=m,c=2,n=p
सु सु pos=i
दान्तान् दम् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
अष्ट अष्टन् pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p