Original

तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ ।नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् ॥ ६९ ॥

Segmented

तौ वा मे अद्य हन्तारौ हन्तास्मि समरे स्थितौ न अहम् बिभेमि कृष्णाभ्याम् विजानन्न् आत्मनो बलम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
वा वा pos=i
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
हन्तारौ हन्तृ pos=a,g=m,c=2,n=d
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
समरे समर pos=n,g=n,c=7,n=s
स्थितौ स्था pos=va,g=m,c=2,n=d,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
बिभेमि भी pos=v,p=1,n=s,l=lat
कृष्णाभ्याम् कृष्ण pos=n,g=m,c=5,n=d
विजानन्न् विज्ञा pos=va,g=m,c=1,n=s,f=part
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s