Original

पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन ।सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्नसि ॥ ६८ ॥

Segmented

पाप-देश-ज दुर्बुद्धे क्षुद्र क्षत्रिय-पांसनैः सुहृद् भूत्वा रिपुः किम् माम् कृष्णाभ्याम् भीषयन्न् असि

Analysis

Word Lemma Parse
पाप पाप pos=a,comp=y
देश देश pos=n,comp=y
pos=a,g=m,c=8,n=s
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
क्षुद्र क्षुद्र pos=a,g=m,c=8,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
पांसनैः पांसन pos=a,g=m,c=8,n=s
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
रिपुः रिपु pos=n,g=m,c=1,n=s
किम् किम् pos=i
माम् मद् pos=n,g=,c=2,n=s
कृष्णाभ्याम् कृष्ण pos=n,g=m,c=3,n=d
भीषयन्न् भीषय् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat