Original

संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज ।तौ हत्वा समरे हन्ता त्वामद्धा सहबान्धवम् ॥ ६७ ॥

Segmented

संस्तौषि त्वम् तु केन अपि हेतुना तौ कु देश-ज तौ हत्वा समरे हन्ता त्वाम् अद्धा सह बान्धवम्

Analysis

Word Lemma Parse
संस्तौषि संस्तु pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
केन pos=n,g=m,c=3,n=s
अपि अपि pos=i
हेतुना हेतु pos=n,g=m,c=3,n=s
तौ तद् pos=n,g=m,c=2,n=d
कु कु pos=i
देश देश pos=n,comp=y
pos=a,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=2,n=d
हत्वा हन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्धा अद्धा pos=i
सह सह pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s