Original

त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः ।भयावतीर्णः संत्रासादबद्धं बहु भाषसे ॥ ६६ ॥

Segmented

त्वम् तु दुष्प्रकृतिः मूढो महा-युद्धेषु अ कोविदः भय-अवतीर्णः संत्रासाद् अबद्धम् बहु भाषसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
दुष्प्रकृतिः दुष्प्रकृति pos=a,g=m,c=1,n=s
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
pos=i
कोविदः कोविद pos=a,g=m,c=1,n=s
भय भय pos=n,comp=y
अवतीर्णः अवतृ pos=va,g=m,c=1,n=s,f=part
संत्रासाद् संत्रास pos=n,g=m,c=5,n=s
अबद्धम् अबद्ध pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat