Original

अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ ।भीरूणां त्रासजननौ शल्य हर्षकरौ मम ॥ ६५ ॥

Segmented

अर्जुने गाण्डिवम् कृष्णे चक्रम् तार्क्ष्य-कपिध्वजौ भीरूणाम् त्रास-जननौ शल्य हर्ष-करौ मम

Analysis

Word Lemma Parse
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
तार्क्ष्य तार्क्ष्य pos=n,comp=y
कपिध्वजौ कपिध्वज pos=n,g=m,c=1,n=d
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
त्रास त्रास pos=n,comp=y
जननौ जनन pos=n,g=m,c=1,n=d
शल्य शल्य pos=n,g=m,c=8,n=s
हर्ष हर्ष pos=n,comp=y
करौ कर pos=a,g=m,c=1,n=d
मम मद् pos=n,g=,c=6,n=s