Original

तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ ।मामेकमभिसंयातौ सुजातं शल्य पश्य मे ॥ ६३ ॥

Segmented

ताव् एतौ पुरुष-व्याघ्रौ समेतौ स्यन्दने स्थितौ माम् एकम् अभिसंयातौ सु जातम् शल्य पश्य मे

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
समेतौ समे pos=va,g=m,c=1,n=d,f=part
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
माम् मद् pos=n,g=,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
अभिसंयातौ अभिसंया pos=va,g=m,c=1,n=d,f=part
सु सु pos=i
जातम् जन् pos=va,g=m,c=2,n=s,f=part
शल्य शल्य pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s