Original

सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता ।सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ।उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति ॥ ६२ ॥

Segmented

सर्वेषाम् वासुदेवानाम् कृष्णे लक्ष्मीः प्रतिष्ठिता सर्वेषाम् पाण्डु-पुत्राणाम् जयः पार्थे प्रतिष्ठितः उभयम् तत् समासाद्य को ऽतिवर्तितुम् अर्हति

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
वासुदेवानाम् वासुदेव pos=n,g=m,c=6,n=p
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
जयः जय pos=n,g=m,c=1,n=s
पार्थे पार्थ pos=n,g=m,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
उभयम् उभय pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
को pos=n,g=m,c=1,n=s
ऽतिवर्तितुम् अतिवृत् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat