Original

तेनाहमिषुणा शल्य वासुदेवधनंजयौ ।योत्स्ये परमसंक्रुद्धस्तत्कर्म सदृशं मम ॥ ६१ ॥

Segmented

तेन अहम् इषुणा शल्य वासुदेव-धनंजयौ योत्स्ये परम-संक्रुद्धः तत् कर्म सदृशम् मम

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
इषुणा इषु pos=n,g=m,c=3,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
परम परम pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s