Original

तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते ।कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे ॥ ६० ॥

Segmented

तम् अहम् जातु न अस्येयम् अन्यस्मिन् फल्गुनाद् ऋते कृष्णाद् वा देवकीपुत्रात् सत्यम् च अत्र शृणुष्व मे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
जातु जातु pos=i
pos=i
अस्येयम् अस् pos=v,p=1,n=s,l=vidhilin
अन्यस्मिन् अन्य pos=n,g=m,c=7,n=s
फल्गुनाद् फल्गुन pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
कृष्णाद् कृष्ण pos=n,g=m,c=5,n=s
वा वा pos=i
देवकीपुत्रात् देवकीपुत्र pos=n,g=m,c=5,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
अत्र अत्र pos=i
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s