Original

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् ॥ ६ ॥

Segmented

स चेत् तद् अभिमन्येत पुरुषो अर्जुन-दर्शिवत् अन्यम् तस्मै वरम् दद्याम् श्वेतान् पञ्च-शतान् हयान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
तद् तद् pos=n,g=n,c=2,n=s
अभिमन्येत अभिमन् pos=v,p=3,n=s,l=vidhilin
पुरुषो पुरुष pos=n,g=m,c=1,n=s
अर्जुन अर्जुन pos=n,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
श्वेतान् श्वेत pos=a,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p