Original

एकवीरो महारौद्रस्तनुत्रास्थिविदारणः ।निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ॥ ५९ ॥

Segmented

एक-वीरः महा-रौद्रः तनुत्र-अस्थि-विदारणः निर्भिन्द्याम् येन रुष्टो ऽहम् अपि मेरुम् महा-गिरिम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
तनुत्र तनुत्र pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
विदारणः विदारण pos=a,g=m,c=1,n=s
निर्भिन्द्याम् निर्भिद् pos=v,p=1,n=s,l=vidhilin
येन यद् pos=n,g=m,c=3,n=s
रुष्टो रुष् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
मेरुम् मेरु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s