Original

शेते चन्दनपूर्णेन पूजितो बहुलाः समाः ।आहेयो विषवानुग्रो नराश्वद्विपसंघहा ॥ ५८ ॥

Segmented

शेते चन्दन-पूर्णेन पूजितो बहुलाः समाः आहेयो विषवान् उग्रो नर-अश्व-द्विप-संघ-हा

Analysis

Word Lemma Parse
शेते शी pos=v,p=3,n=s,l=lat
चन्दन चन्दन pos=n,comp=y
पूर्णेन पृ pos=va,g=m,c=3,n=s,f=part
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
बहुलाः बहुल pos=a,g=f,c=2,n=p
समाः सम pos=n,g=f,c=2,n=p
आहेयो आहेय pos=a,g=m,c=1,n=s
विषवान् विषवत् pos=a,g=m,c=1,n=s
उग्रो उग्र pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
द्विप द्विप pos=n,comp=y
संघ संघ pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s