Original

अस्ति चायमिषुः शल्य सुपुङ्खो रक्तभोजनः ।एकतूणीशयः पत्री सुधौतः समलंकृतः ॥ ५७ ॥

Segmented

अस्ति च अयम् इषुः शल्य सु पुङ्खः रक्त-भोजनः एक-तूणी-शयः पत्री सु धौतः समलंकृतः

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
इषुः इषु pos=n,g=m,c=1,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
सु सु pos=i
पुङ्खः पुङ्ख pos=n,g=m,c=1,n=s
रक्त रक्त pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
तूणी तूणी pos=n,comp=y
शयः शय pos=a,g=m,c=1,n=s
पत्री पत्त्रिन् pos=n,g=m,c=1,n=s
सु सु pos=i
धौतः धाव् pos=va,g=m,c=1,n=s,f=part
समलंकृतः समलंकृ pos=va,g=m,c=1,n=s,f=part