Original

एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे ।जानन्नेवाह्वये युद्धे शल्य नाग्निं पतंगवत् ॥ ५६ ॥

Segmented

एवम् एव आत्मनः वीर्यम् अहम् वीर्यम् च पाण्डवे जानन्न् एव आह्वये युद्धे शल्य न अग्निम् पतङ्ग-वत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
आह्वये आह्वा pos=v,p=1,n=s,l=lat
युद्धे युद्ध pos=n,g=n,c=7,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
पतङ्ग पतंग pos=n,comp=y
वत् वत् pos=i