Original

अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् ।अहं शल्याभिजानामि न त्वं जानासि तत्तथा ॥ ५५ ॥

Segmented

अर्जुनस्य महा-अस्त्राणि क्रोधम् वीर्यम् धनुः शरान् अहम् शल्यैः अभिजानामि न त्वम् जानासि तत् तथा

Analysis

Word Lemma Parse
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
शल्यैः शल्य pos=n,g=m,c=8,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i