Original

गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः ।त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान् ॥ ५४ ॥

Segmented

गुणान् गुणवतः शल्य गुणवान् वेत्ति न अगुणः त्वम् तु नित्यम् गुणैः हीनः किम् ज्ञास्यस्य् अगुणो गुणान्

Analysis

Word Lemma Parse
गुणान् गुण pos=n,g=m,c=2,n=p
गुणवतः गुणवत् pos=a,g=m,c=6,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
pos=i
अगुणः अगुण pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
नित्यम् नित्यम् pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
हीनः हा pos=va,g=m,c=1,n=s,f=part
किम् किम् pos=i
ज्ञास्यस्य् ज्ञा pos=v,p=2,n=s,l=lrt
अगुणो अगुण pos=a,g=m,c=1,n=s
गुणान् गुण pos=n,g=m,c=2,n=p