Original

संजय उवाच ।अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा ।शल्यमाह सुसंक्रुद्धो वाक्शल्यमवधारयन् ॥ ५३ ॥

Segmented

संजय उवाच अधिक्षिप्तस् तु राधेयः शल्येन अमित-तेजसा शल्यम् आह सु संक्रुद्धः वाच्-शल्यम् अवधारयन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधिक्षिप्तस् अधिक्षिप् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
शल्येन शल्य pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
वाच् वाच् pos=n,comp=y
शल्यम् शल्य pos=n,g=m,c=2,n=s
अवधारयन् अवधारय् pos=va,g=m,c=1,n=s,f=part