Original

यथानृतं च सत्यं च यथा चापि विषामृते ।तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ॥ ५२ ॥

Segmented

यथा अनृतम् च सत्यम् च यथा च अपि विष-अमृते तथा त्वम् अपि पार्थः च प्रख्याताव् आत्म-कर्मभिः

Analysis

Word Lemma Parse
यथा यथा pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
यथा यथा pos=i
pos=i
अपि अपि pos=i
विष विष pos=n,comp=y
अमृते अमृत pos=n,g=n,c=1,n=d
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
प्रख्याताव् प्रख्या pos=va,g=m,c=1,n=d,f=part
आत्म आत्मन् pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p