Original

यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले ।यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ ॥ ५१ ॥

Segmented

यथा आखुः स्याद् बिडालः च श्वा व्याघ्रः च बल-अबले यथा सृगालः सिंहः च यथा च शश-कुञ्जरौ

Analysis

Word Lemma Parse
यथा यथा pos=i
आखुः आखु pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बिडालः बिडाल pos=n,g=m,c=1,n=s
pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
pos=i
बल बल pos=n,comp=y
अबले अबल pos=n,g=n,c=1,n=d
यथा यथा pos=i
सृगालः सृगाल pos=n,g=m,c=1,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
pos=i
शश शश pos=n,comp=y
कुञ्जरौ कुञ्जर pos=n,g=m,c=1,n=d