Original

नित्यमेव सृगालस्त्वं नित्यं सिंहो धनंजयः ।वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे ॥ ५० ॥

Segmented

नित्यम् एव सृगालस् त्वम् नित्यम् सिंहो धनंजयः वीर-प्रद्वेषणात् मूढ नित्यम् क्रोष्टा इव लक्ष्यसे

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
एव एव pos=i
सृगालस् सृगाल pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नित्यम् नित्यम् pos=i
सिंहो सिंह pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
प्रद्वेषणात् प्रद्वेषण pos=n,g=n,c=5,n=s
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
नित्यम् नित्यम् pos=i
क्रोष्टा क्रोष्टृ pos=n,g=m,c=1,n=s
इव इव pos=i
लक्ष्यसे लक्षय् pos=v,p=2,n=s,l=lat