Original

तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलंकृतम् ।श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ॥ ५ ॥

Segmented

तथा तस्मै पुनः दद्याम् स्त्रीणाम् शतम् अलंकृतम् श्यामानाम् निष्क-कण्ठी गीत-वाद्य-विपश्चित्

Analysis

Word Lemma Parse
तथा तथा pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
पुनः पुनर् pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
श्यामानाम् श्याम pos=a,g=f,c=6,n=p
निष्क निष्क pos=n,comp=y
कण्ठी कण्ठी pos=n,g=f,c=6,n=p
गीत गीत pos=n,comp=y
वाद्य वाद्य pos=n,comp=y
विपश्चित् विपश्चित् pos=a,g=f,c=6,n=p