Original

रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश ।नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ॥ ४९ ॥

Segmented

रथ-शब्द-धनुः-शब्दैः नादयन्तम् दिशो दश नर्दन्तम् इव शार्दूलम् दृष्ट्वा क्रोष्टा भविष्यसि

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
शब्द शब्द pos=n,comp=y
धनुः धनुस् pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
नादयन्तम् नादय् pos=va,g=m,c=2,n=s,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
नर्दन्तम् नर्द् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्रोष्टा क्रोष्टृ pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt