Original

यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे ।तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि ॥ ४८ ॥

Segmented

यावद् गाण्डीव-निर्घोषम् न शृणोषि महा-आहवे तावद् एव त्वया कर्ण शक्यम् वक्तुम् यथा इच्छसि

Analysis

Word Lemma Parse
यावद् यावत् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
pos=i
शृणोषि श्रु pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
तावद् तावत् pos=i
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
वक्तुम् वच् pos=vi
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat