Original

व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि ।समास्थितावेकरथे सूर्याचन्द्रमसाविव ॥ ४७ ॥

Segmented

व्याघ्रम् त्वम् मन्यसे ऽऽत्मानम् यावत् कृष्णौ न पश्यसि समास्थिताव् एक-रथे सूर्याचन्द्रमसाव् इव

Analysis

Word Lemma Parse
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
ऽऽत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यावत् यावत् pos=i
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
समास्थिताव् समास्था pos=va,g=m,c=2,n=d,f=part
एक एक pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
सूर्याचन्द्रमसाव् सूर्याचन्द्रमस् pos=n,g=m,c=2,n=d
इव इव pos=i