Original

सृगालोऽपि वने कर्ण शशैः परिवृतो वसन् ।मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति ॥ ४५ ॥

Segmented

सृगालो ऽपि वने कर्ण शशैः परिवृतो वसन् मन्यते सिंहम् आत्मानम् यावत् सिंहम् न पश्यति

Analysis

Word Lemma Parse
सृगालो सृगाल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वने वन pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
शशैः शश pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
वसन् वस् pos=va,g=m,c=1,n=s,f=part
मन्यते मन् pos=v,p=3,n=s,l=lat
सिंहम् सिंह pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यावत् यावत् pos=i
सिंहम् सिंह pos=n,g=m,c=2,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat