Original

यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् ।तथा त्वं भषसे कर्ण नरव्याघ्रं धनंजयम् ॥ ४४ ॥

Segmented

यथा च स्व-गृह-स्थः श्वा व्याघ्रम् वन-गतम् भषेत् तथा त्वम् भषसे कर्ण नर-व्याघ्रम् धनंजयम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
स्व स्व pos=a,comp=y
गृह गृह pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
भषेत् भष् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भषसे भष् pos=v,p=2,n=s,l=lat
कर्ण कर्ण pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s