Original

ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् ।वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम् ॥ ४२ ॥

Segmented

ऋषभम् दुन्दुभि-ग्रीवम् तीक्ष्ण-शृङ्गम् प्रहारिणम् वत्स आह्वयसे युद्धे कर्ण पार्थम् धनंजयम्

Analysis

Word Lemma Parse
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
दुन्दुभि दुन्दुभि pos=n,comp=y
ग्रीवम् ग्रीवा pos=n,g=m,c=2,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
प्रहारिणम् प्रहारिन् pos=a,g=m,c=2,n=s
वत्स वत्स pos=n,g=m,c=1,n=s
आह्वयसे आह्वा pos=v,p=2,n=s,l=lat
युद्धे युद्ध pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s