Original

सर्वाम्भोनिलयं भीममूर्मिमन्तं झषायुतम् ।चन्द्रोदये विवर्तन्तमप्लवः संतितीर्षसि ॥ ४१ ॥

Segmented

सर्व-अम्भः-निलयम् भीमम् ऊर्मिमन्तम् झष-अयुतम् चन्द्र-उदये विवर्तन्तम् अप्लवः संतितीर्षसि

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अम्भः अम्भस् pos=n,comp=y
निलयम् निलय pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
ऊर्मिमन्तम् ऊर्मिमत् pos=a,g=m,c=2,n=s
झष झष pos=n,comp=y
अयुतम् अयुत pos=n,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
विवर्तन्तम् विवृत् pos=va,g=m,c=2,n=s,f=part
अप्लवः अप्लव pos=a,g=m,c=1,n=s
संतितीर्षसि संतितीर्ष् pos=v,p=2,n=s,l=lat