Original

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम् ॥ ४ ॥

Segmented

स चेत् तद् अभिमन्येत पुरुषो अर्जुन-दर्शिवत् अन्यम् तस्मै पुनः दद्याम् सौवर्णम् हस्ति-षड्गवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
तद् तद् pos=n,g=n,c=2,n=s
अभिमन्येत अभिमन् pos=v,p=3,n=s,l=vidhilin
पुरुषो पुरुष pos=n,g=m,c=1,n=s
अर्जुन अर्जुन pos=n,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
पुनः पुनर् pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
सौवर्णम् सौवर्ण pos=a,g=n,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
षड्गवम् षड्गव pos=n,g=n,c=2,n=s