Original

सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि ।सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम् ॥ ३९ ॥

Segmented

सिंहम् केसरिणम् क्रुद्धम् अतिक्रम्य अभिनर्दसि सृगाल इव मूढ-त्वात् नृ-सिंहम् कर्ण पाण्डवम्

Analysis

Word Lemma Parse
सिंहम् सिंह pos=n,g=m,c=2,n=s
केसरिणम् केसरिन् pos=a,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
अतिक्रम्य अतिक्रम् pos=vi
अभिनर्दसि अभिनर्द् pos=v,p=2,n=s,l=lat
सृगाल सृगाल pos=n,g=m,c=1,n=s
इव इव pos=i
मूढ मुह् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
नृ नृ pos=n,comp=y
सिंहम् सिंह pos=n,g=m,c=2,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s