Original

मा सूतपुत्राह्वय राजपुत्रं महावीर्यं केसरिणं यथैव ।वने सृगालः पिशितस्य तृप्तो मा पार्थमासाद्य विनङ्क्ष्यसि त्वम् ॥ ३६ ॥

Segmented

मा सूतपुत्रैः आह्वय राज-पुत्रम् महा-वीर्यम् केसरिणम् यथा एव वने सृगालः पिशितस्य तृप्तो मा पार्थम् आसाद्य विनङ्क्ष्यसि त्वम्

Analysis

Word Lemma Parse
मा मा pos=i
सूतपुत्रैः सूतपुत्र pos=n,g=m,c=8,n=s
आह्वय आह्वा pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
केसरिणम् केसरिन् pos=n,g=m,c=2,n=s
यथा यथा pos=i
एव एव pos=i
वने वन pos=n,g=n,c=7,n=s
सृगालः सृगाल pos=n,g=m,c=1,n=s
पिशितस्य पिशित pos=n,g=n,c=6,n=s
तृप्तो तृप् pos=va,g=m,c=1,n=s,f=part
मा मा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
विनङ्क्ष्यसि विनश् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s