Original

सिद्धं सिंहं केसरिणं बृहन्तं बालो मूढः क्षुद्रमृगस्तरस्वी ।समाह्वयेत्तद्वदेतत्तवाद्य समाह्वानं सूतपुत्रार्जुनस्य ॥ ३५ ॥

Segmented

सिद्धम् सिंहम् केसरिणम् बृहन्तम् बालो मूढः क्षुद्र-मृगः तरस्वी समाह्वयेत् तद्वद् एतत् ते अद्य समाह्वानम् सूतपुत्रैः अर्जुनस्य

Analysis

Word Lemma Parse
सिद्धम् सिध् pos=va,g=m,c=2,n=s,f=part
सिंहम् सिंह pos=n,g=m,c=2,n=s
केसरिणम् केसरिन् pos=a,g=m,c=2,n=s
बृहन्तम् बृहत् pos=a,g=m,c=2,n=s
बालो बाल pos=a,g=m,c=1,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
क्षुद्र क्षुद्र pos=a,comp=y
मृगः मृग pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
समाह्वयेत् समाह्वा pos=v,p=3,n=s,l=vidhilin
तद्वद् तद्वत् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
समाह्वानम् समाह्वान pos=n,g=n,c=1,n=s
सूतपुत्रैः सूतपुत्र pos=n,g=m,c=8,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s