Original

बालश्चन्द्रं मातुरङ्के शयानो यथा कश्चित्प्रार्थयतेऽपहर्तुम् ।तद्वन्मोहाद्यतमानो रथस्थस्त्वं प्रार्थयस्यर्जुनमद्य जेतुम् ॥ ३३ ॥

Segmented

बालः चन्द्रम् मातुः अङ्के शयानो यथा कश्चित् प्रार्थयते ऽपहर्तुम् तद्वन् मोहाद् यतमानो रथ-स्थः त्वम् प्रार्थयस्य् अर्जुनम् अद्य जेतुम्

Analysis

Word Lemma Parse
बालः बाल pos=n,g=m,c=1,n=s
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
शयानो शी pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
ऽपहर्तुम् अपहृ pos=vi
तद्वन् तद्वत् pos=i
मोहाद् मोह pos=n,g=m,c=5,n=s
यतमानो यत् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रार्थयस्य् प्रार्थय् pos=v,p=2,n=s,l=lat
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
जेतुम् जि pos=vi