Original

यदा दिव्यं धनुरादाय पार्थः प्रभासयन्पृतनां सव्यसाची ।त्वामर्दयेत निशितैः पृषत्कैस्तदा पश्चात्तप्स्यसे सूतपुत्र ॥ ३२ ॥

Segmented

यदा दिव्यम् धनुः आदाय पार्थः प्रभासयन् पृतनाम् सव्यसाची त्वाम् अर्दयेत निशितैः पृषत्कैस् तदा पश्चात् तप्स्यसे सूतपुत्र

Analysis

Word Lemma Parse
यदा यदा pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रभासयन् प्रभासय् pos=va,g=m,c=1,n=s,f=part
पृतनाम् पृतना pos=n,g=f,c=2,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अर्दयेत अर्दय् pos=v,p=3,n=s,l=vidhilin
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पृषत्कैस् पृषत्क pos=n,g=m,c=3,n=p
तदा तदा pos=i
पश्चात् पश्चात् pos=i
तप्स्यसे तप् pos=v,p=2,n=s,l=lrt
सूतपुत्र सूतपुत्र pos=n,g=m,c=8,n=s