Original

यदा वै त्वां फल्गुनवेगनुन्ना ज्याचोदिता हस्तवता विसृष्टाः ।अन्वेतारः कङ्कपत्राः शिताग्रास्तदा तप्स्यस्यर्जुनस्याभियोगात् ॥ ३१ ॥

Segmented

यदा वै त्वाम् फल्गुन-वेग-नुत्ताः ज्या-चोदिताः हस्तवता विसृष्टाः अन्वेतारः कङ्क-पत्राः शित-अग्राः तदा तप्स्यस्य् अर्जुनस्य अभियोगात्

Analysis

Word Lemma Parse
यदा यदा pos=i
वै वै pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
फल्गुन फल्गुन pos=n,comp=y
वेग वेग pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
ज्या ज्या pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
हस्तवता हस्तवत् pos=a,g=m,c=3,n=s
विसृष्टाः विसृज् pos=va,g=m,c=1,n=p,f=part
अन्वेतारः अन्वि pos=v,p=3,n=p,l=lrt
कङ्क कङ्क pos=n,comp=y
पत्राः पत्त्र pos=n,g=m,c=1,n=p
शित शा pos=va,comp=y,f=part
अग्राः अग्र pos=n,g=m,c=1,n=p
तदा तदा pos=i
तप्स्यस्य् तप् pos=v,p=2,n=s,l=lrt
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अभियोगात् अभियोग pos=n,g=m,c=5,n=s