Original

संजय उवाच ।इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः ।चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ॥ ३० ॥

Segmented

संजय उवाच इति कर्णस्य वाक्य-अन्ते शल्यः प्राह उत्तरम् वचः चुकोपयिषुः अत्यर्थम् कर्णम् मद्र-ईश्वरः पुनः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
वाक्य वाक्य pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
चुकोपयिषुः चुकोपयिषु pos=a,g=m,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i