Original

स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः ।शकटं रत्नसंपूर्णं यो मे ब्रूयाद्धनंजयम् ॥ ३ ॥

Segmented

स चेत् तद् अभिमन्येत तस्मै दद्याम् अहम् पुनः शकटम् रत्न-सम्पूर्णम् यो मे ब्रूयाद् धनंजयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
तद् तद् pos=n,g=n,c=2,n=s
अभिमन्येत अभिमन् pos=v,p=3,n=s,l=vidhilin
तस्मै तद् pos=n,g=m,c=4,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
शकटम् शकट pos=n,g=n,c=2,n=s
रत्न रत्न pos=n,comp=y
सम्पूर्णम् सम्पृ pos=va,g=n,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
धनंजयम् धनंजय pos=n,g=m,c=2,n=s