Original

न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् ।अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति ॥ २९ ॥

Segmented

न माम् अस्माद् अभिप्रायात् कश्चिद् अद्य निवर्तयेत् अपि इन्द्रः वज्रम् उद्यम्य किम् नु मर्त्यः करिष्यति

Analysis

Word Lemma Parse
pos=i
माम् मद् pos=n,g=,c=2,n=s
अस्माद् इदम् pos=n,g=m,c=5,n=s
अभिप्रायात् अभिप्राय pos=n,g=m,c=5,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
निवर्तयेत् निवर्तय् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वज्रम् वज्र pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt