Original

कर्ण उवाच ।स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे ।त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि ॥ २८ ॥

Segmented

कर्ण उवाच स्व-वीर्ये ऽहम् पराश्वस्य प्रार्थयाम्य् अर्जुनम् रणे त्वम् तु मित्र-मुखः शत्रुः माम् भीषयितुम् इच्छसि

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
वीर्ये वीर्य pos=n,g=n,c=7,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पराश्वस्य पराश्वस् pos=vi
प्रार्थयाम्य् प्रार्थय् pos=v,p=1,n=s,l=lat
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
मित्र मित्र pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
भीषयितुम् भीषय् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat