Original

हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया ।श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा ॥ २७ ॥

Segmented

हित-अर्थम् धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया श्रद्धत्स्व एतत् मया प्रोक्तम् यदि ते ऽस्ति जिजीविषा

Analysis

Word Lemma Parse
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
pos=i
हिंसया हिंसा pos=n,g=f,c=3,n=s
श्रद्धत्स्व श्रद्धा pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=2,n=s,f=part
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
जिजीविषा जिजीविषा pos=n,g=f,c=1,n=s