Original

सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः ।धनंजयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि ॥ २६ ॥

Segmented

सहितः सर्व-योधैः त्वम् व्यूढ-अनीकैः सु रक्षितः धनंजयेन युध्यस्व श्रेयः चेत् प्राप्तुम् इच्छसि

Analysis

Word Lemma Parse
सहितः सहित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
योधैः योध pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकैः अनीक pos=n,g=m,c=3,n=p
सु सु pos=i
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
चेत् चेद् pos=i
प्राप्तुम् प्राप् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat