Original

समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् ।गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम् ॥ २५ ॥

Segmented

समुद्र-तरणम् दोर्भ्याम् कण्ठे बद्ध्वा यथा शिलाम् गिरि-अग्रात् वा निपतनम् तादृक् तव चिकीर्षितम्

Analysis

Word Lemma Parse
समुद्र समुद्र pos=n,comp=y
तरणम् तरण pos=n,g=n,c=1,n=s
दोर्भ्याम् दोस् pos=n,g=,c=3,n=d
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
बद्ध्वा बन्ध् pos=vi
यथा यथा pos=i
शिलाम् शिला pos=n,g=f,c=2,n=s
गिरि गिरि pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
वा वा pos=i
निपतनम् निपतन pos=n,g=n,c=1,n=s
तादृक् तादृश् pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s