Original

कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम् ।बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः ॥ २४ ॥

Segmented

काल-कार्यम् न जानीषे काल-पक्वः ऽस्य् असंशयम् बहु-अबद्धम् अकर्णीयम् को हि ब्रूयाज् जिजीविषुः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
काल काल pos=n,comp=y
पक्वः पक्व pos=a,g=m,c=1,n=s
ऽस्य् अस् pos=v,p=2,n=s,l=lat
असंशयम् असंशयम् pos=i
बहु बहु pos=a,comp=y
अबद्धम् अबद्ध pos=a,g=n,c=2,n=s
अकर्णीयम् अकर्णीय pos=a,g=n,c=2,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
ब्रूयाज् ब्रू pos=v,p=3,n=s,l=vidhilin
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s